Original

हताविति तयोरासीत्सेनयोरुभयोर्मतिः ।तरसाभ्यागतौ दृष्ट्वा विमुक्तौ केशवार्जुनौ ॥ ३८ ॥

Segmented

हतौ इति तयोः आसीत् सेनयोः उभयोः मतिः तरसा अभ्यागतौ दृष्ट्वा विमुक्तौ केशव-अर्जुनौ

Analysis

Word Lemma Parse
हतौ हन् pos=va,g=m,c=1,n=d,f=part
इति इति pos=i
तयोः तद् pos=n,g=f,c=6,n=d
आसीत् अस् pos=v,p=3,n=s,l=lan
सेनयोः सेना pos=n,g=f,c=6,n=d
उभयोः उभय pos=a,g=f,c=6,n=d
मतिः मति pos=n,g=f,c=1,n=s
तरसा तरस् pos=n,g=n,c=3,n=s
अभ्यागतौ अभ्यागम् pos=va,g=m,c=2,n=d,f=part
दृष्ट्वा दृश् pos=vi
विमुक्तौ विमुच् pos=va,g=m,c=2,n=d,f=part
केशव केशव pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=2,n=d