Original

ततः किलकिलाशब्दः शङ्खभेरीरवैः सह ।पाण्डवानां प्रहृष्टानां क्षणेन समजायत ॥ ३७ ॥

Segmented

ततः किलकिला-शब्दः शङ्ख-भेरी-रवैः सह पाण्डवानाम् प्रहृष्टानाम् क्षणेन समजायत

Analysis

Word Lemma Parse
ततः ततस् pos=i
किलकिला किलकिला pos=n,comp=y
शब्दः शब्द pos=n,g=m,c=1,n=s
शङ्ख शङ्ख pos=n,comp=y
भेरी भेरी pos=n,comp=y
रवैः रव pos=n,g=m,c=3,n=p
सह सह pos=i
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
प्रहृष्टानाम् प्रहृष् pos=va,g=m,c=6,n=p,f=part
क्षणेन क्षण pos=n,g=m,c=3,n=s
समजायत संजन् pos=v,p=3,n=s,l=lan