Original

सपताकध्वजहयः सानुकर्षवरायुधः ।प्रबभौ स रथो मुक्तस्तावकानां भयंकरः ॥ ३६ ॥

Segmented

स पताक-ध्वज-हयः स अनुकर्ष-वर-आयुधः प्रबभौ स रथो मुक्तः तावकानाम् भयंकरः

Analysis

Word Lemma Parse
pos=i
पताक पताक pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
हयः हय pos=n,g=m,c=1,n=s
pos=i
अनुकर्ष अनुकर्ष pos=n,comp=y
वर वर pos=a,comp=y
आयुधः आयुध pos=n,g=m,c=1,n=s
प्रबभौ प्रभा pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
रथो रथ pos=n,g=m,c=1,n=s
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
तावकानाम् तावक pos=a,g=m,c=6,n=p
भयंकरः भयंकर pos=a,g=m,c=1,n=s