Original

ततो वीरौ महेष्वासौ विमुक्तौ केशवार्जुनौ ।सहितौ संप्रदृश्येतां नभसीव तमोनुदौ ॥ ३५ ॥

Segmented

ततो वीरौ महा-इष्वासौ विमुक्तौ केशव-अर्जुनौ सहितौ संप्रदृश्येताम् नभसि इव तमोनुदौ

Analysis

Word Lemma Parse
ततो ततस् pos=i
वीरौ वीर pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
इष्वासौ इष्वास pos=n,g=m,c=1,n=d
विमुक्तौ विमुच् pos=va,g=m,c=1,n=d,f=part
केशव केशव pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=1,n=d
सहितौ सहित pos=a,g=m,c=1,n=d
संप्रदृश्येताम् सम्प्रदृश् pos=v,p=3,n=d,l=lan
नभसि नभस् pos=n,g=n,c=7,n=s
इव इव pos=i
तमोनुदौ तमोनुद pos=n,g=m,c=1,n=d