Original

तत्राद्भुतमपश्याम कृत्स्नामक्षौहिणीं हताम् ।अनभिज्ञेयरूपां च प्रदग्धामस्त्रमायया ॥ ३४ ॥

Segmented

तत्र अद्भुतम् अपश्याम कृत्स्नाम् अक्षौहिणीम् हताम् अनभिज्ञेय-रूपाम् च प्रदग्धाम् अस्त्र-मायया

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अद्भुतम् अद्भुत pos=n,g=n,c=2,n=s
अपश्याम पश् pos=v,p=1,n=p,l=lan
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
अक्षौहिणीम् अक्षौहिणी pos=n,g=f,c=2,n=s
हताम् हन् pos=va,g=f,c=2,n=s,f=part
अनभिज्ञेय अनभिज्ञेय pos=a,comp=y
रूपाम् रूप pos=n,g=f,c=2,n=s
pos=i
प्रदग्धाम् प्रदह् pos=va,g=f,c=2,n=s,f=part
अस्त्र अस्त्र pos=n,comp=y
मायया माया pos=n,g=f,c=3,n=s