Original

ततो मुहूर्तादिव तत्तमो व्युपशशाम ह ।प्रववौ चानिलः शीतो दिशश्च विमलाभवन् ॥ ३३ ॥

Segmented

ततो मुहूर्ताद् इव तत् तमो व्युपशशाम ह प्रववौ च अनिलः शीतो दिशः च विमल अभवन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
मुहूर्ताद् मुहूर्त pos=n,g=n,c=5,n=s
इव इव pos=i
तत् तद् pos=n,g=n,c=1,n=s
तमो तमस् pos=n,g=n,c=1,n=s
व्युपशशाम व्युपशम् pos=v,p=3,n=s,l=lit
pos=i
प्रववौ प्रवा pos=v,p=3,n=s,l=lit
pos=i
अनिलः अनिल pos=n,g=m,c=1,n=s
शीतो शीत pos=a,g=m,c=1,n=s
दिशः दिश् pos=n,g=f,c=1,n=p
pos=i
विमल विमल pos=a,g=f,c=1,n=p
अभवन् भू pos=v,p=3,n=p,l=lan