Original

अर्जुनस्तु महाराज ब्राह्ममस्त्रमुदैरयत् ।सर्वास्त्रप्रतिघाताय विहितं पद्मयोनिना ॥ ३२ ॥

Segmented

अर्जुनः तु महा-राज ब्राह्मम् अस्त्रम् उदैरयत् सर्व-अस्त्र-प्रतिघाताय विहितम् पद्मयोनिना

Analysis

Word Lemma Parse
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
ब्राह्मम् ब्राह्म pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
उदैरयत् उदीरय् pos=v,p=3,n=s,l=lan
सर्व सर्व pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
प्रतिघाताय प्रतिघात pos=n,g=m,c=4,n=s
विहितम् विधा pos=va,g=n,c=2,n=s,f=part
पद्मयोनिना पद्मयोनि pos=n,g=m,c=3,n=s