Original

नैव नस्तादृशं राजन्दृष्टपूर्वं न च श्रुतम् ।यादृशं द्रोणपुत्रेण सृष्टमस्त्रममर्षिणा ॥ ३१ ॥

Segmented

न एव नः तादृशम् राजन् दृष्ट-पूर्वम् न च श्रुतम् यादृशम् द्रोणपुत्रेण सृष्टम् अस्त्रम् अमर्षिणा

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
नः मद् pos=n,g=,c=6,n=p
तादृशम् तादृश pos=a,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दृष्ट दृश् pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
pos=i
pos=i
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
यादृशम् यादृश pos=a,g=n,c=1,n=s
द्रोणपुत्रेण द्रोणपुत्र pos=n,g=m,c=3,n=s
सृष्टम् सृज् pos=va,g=n,c=1,n=s,f=part
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
अमर्षिणा अमर्षिन् pos=a,g=m,c=3,n=s