Original

एक एव तु बीभत्सुः सोमकावयवैः सह ।मत्स्यैरन्यैश्च संधाय कौरवैः संन्यवर्तत ॥ ३ ॥

Segmented

एक एव तु बीभत्सुः सोमक-अवयवैः सह मत्स्यैः अन्यैः च संधाय कौरवैः संन्यवर्तत

Analysis

Word Lemma Parse
एक एक pos=n,g=m,c=1,n=s
एव एव pos=i
तु तु pos=i
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
सोमक सोमक pos=n,comp=y
अवयवैः अवयव pos=n,g=m,c=3,n=p
सह सह pos=i
मत्स्यैः मत्स्य pos=n,g=m,c=3,n=p
अन्यैः अन्य pos=n,g=m,c=3,n=p
pos=i
संधाय संधा pos=vi
कौरवैः कौरव pos=n,g=m,c=3,n=p
संन्यवर्तत संनिवृत् pos=v,p=3,n=s,l=lan