Original

ततस्तूर्यसहस्राणि नानालिङ्गानि भारत ।तूर्णमाजघ्निरे हृष्टास्तावका जितकाशिनः ॥ २९ ॥

Segmented

ततस् तूर्य-सहस्राणि नाना लिङ्गानि भारत तूर्णम् आजघ्निरे हृष्टाः तावकाः जित-काशिन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तूर्य तूर्य pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
नाना नाना pos=i
लिङ्गानि लिङ्ग pos=n,g=n,c=2,n=p
भारत भारत pos=n,g=m,c=8,n=s
तूर्णम् तूर्णम् pos=i
आजघ्निरे आहन् pos=v,p=3,n=p,l=lit
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
तावकाः तावक pos=a,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
काशिन् काशिन् pos=a,g=m,c=1,n=p