Original

दृष्ट्वा तु पाण्डवीं सेनां दह्यमानां महाहवे ।प्रहृष्टास्तावका राजन्सिंहनादान्विनेदिरे ॥ २८ ॥

Segmented

दृष्ट्वा तु पाण्डवीम् सेनाम् दह्यमानाम् महा-आहवे प्रहृष्टाः तावकाः राजन् सिंहनादान् विनेदिरे

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
तु तु pos=i
पाण्डवीम् पाण्डव pos=a,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
दह्यमानाम् दह् pos=va,g=f,c=2,n=s,f=part
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
प्रहृष्टाः प्रहृष् pos=va,g=m,c=1,n=p,f=part
तावकाः तावक pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
सिंहनादान् सिंहनाद pos=n,g=m,c=2,n=p
विनेदिरे विनद् pos=v,p=3,n=p,l=lit