Original

द्रुमाणां शिखराणीव दावदग्धानि मारिष ।अश्ववृन्दान्यदृश्यन्त रथवृन्दानि चाभिभो ।अपतन्त रथौघाश्च तत्र तत्र सहस्रशः ॥ २६ ॥

Segmented

द्रुमाणाम् शिखरानि इव दाव-दग्धानि मारिष अश्व-वृन्दानि अदृश्यन्त रथ-वृन्दानि च अभिभो अपतन्त रथ-ओघाः च तत्र तत्र सहस्रशः

Analysis

Word Lemma Parse
द्रुमाणाम् द्रुम pos=n,g=m,c=6,n=p
शिखरानि शिखर pos=n,g=n,c=1,n=p
इव इव pos=i
दाव दाव pos=n,comp=y
दग्धानि दह् pos=va,g=n,c=1,n=p,f=part
मारिष मारिष pos=n,g=m,c=8,n=s
अश्व अश्व pos=n,comp=y
वृन्दानि वृन्द pos=n,g=n,c=1,n=p
अदृश्यन्त दृश् pos=v,p=3,n=p,l=lan
रथ रथ pos=n,comp=y
वृन्दानि वृन्द pos=n,g=n,c=1,n=p
pos=i
अभिभो अभिभु pos=a,g=m,c=8,n=s
अपतन्त पत् pos=v,p=3,n=p,l=lan
रथ रथ pos=n,comp=y
ओघाः ओघ pos=n,g=m,c=1,n=p
pos=i
तत्र तत्र pos=i
तत्र तत्र pos=i
सहस्रशः सहस्रशस् pos=i