Original

अपरे प्रद्रुतास्तत्र दह्यमाना महागजाः ।त्रेसुस्तथापरे घोरे वने दावाग्निसंवृताः ॥ २५ ॥

Segmented

अपरे प्रद्रुताः तत्र दह्यमाना महा-गजाः त्रेसुः तथा अपरे घोरे वने दाव-अग्नि-संवृताः

Analysis

Word Lemma Parse
अपरे अपर pos=n,g=m,c=1,n=p
प्रद्रुताः प्रद्रु pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
दह्यमाना दह् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
गजाः गज pos=n,g=m,c=1,n=p
त्रेसुः त्रस् pos=v,p=3,n=p,l=lit
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p
घोरे घोर pos=a,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
दाव दाव pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
संवृताः संवृ pos=va,g=m,c=1,n=p,f=part