Original

दह्यमाना महानागाः पेतुरुर्व्यां समन्ततः ।नदन्तो भैरवान्नादाञ्जलदोपमनिस्वनान् ॥ २४ ॥

Segmented

दह्यमाना महा-नागाः पेतुः उर्व्याम् समन्ततः नदन्तो भैरवान् नादान् जलद-उपम-निस्वनान्

Analysis

Word Lemma Parse
दह्यमाना दह् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
नागाः नाग pos=n,g=m,c=1,n=p
पेतुः पत् pos=v,p=3,n=p,l=lit
उर्व्याम् उर्वी pos=n,g=f,c=7,n=s
समन्ततः समन्ततः pos=i
नदन्तो नद् pos=va,g=m,c=1,n=p,f=part
भैरवान् भैरव pos=a,g=m,c=2,n=p
नादान् नाद pos=n,g=m,c=2,n=p
जलद जलद pos=n,comp=y
उपम उपम pos=a,comp=y
निस्वनान् निस्वन pos=n,g=m,c=2,n=p