Original

दिशः खं प्रदिशश्चैव भुवं च शरवृष्टयः ।उच्चावचा निपेतुर्वै गरुडानिलरंहसः ॥ २२ ॥

Segmented

दिशः खम् प्रदिशः च एव भुवम् च शर-वृष्टयः उच्चावचा निपेतुः वै गरुड-अनिल-रंहस्

Analysis

Word Lemma Parse
दिशः दिश् pos=n,g=f,c=2,n=p
खम् pos=n,g=n,c=2,n=s
प्रदिशः प्रदिश् pos=n,g=f,c=2,n=p
pos=i
एव एव pos=i
भुवम् भू pos=n,g=f,c=2,n=s
pos=i
शर शर pos=n,comp=y
वृष्टयः वृष्टि pos=n,g=f,c=1,n=p
उच्चावचा उच्चावच pos=a,g=f,c=1,n=p
निपेतुः निपत् pos=v,p=3,n=p,l=lit
वै वै pos=i
गरुड गरुड pos=n,comp=y
अनिल अनिल pos=n,comp=y
रंहस् रंहस् pos=n,g=f,c=1,n=p