Original

जलजानि च सत्त्वानि दह्यमानानि भारत ।न शान्तिमुपजग्मुर्हि तप्यमानैर्जलाशयैः ॥ २१ ॥

Segmented

जल-जानि च सत्त्वानि दह्यमानानि भारत न शान्तिम् उपजग्मुः हि तप्यमानैः जलाशयैः

Analysis

Word Lemma Parse
जल जल pos=n,comp=y
जानि pos=a,g=n,c=1,n=p
pos=i
सत्त्वानि सत्त्व pos=n,g=n,c=1,n=p
दह्यमानानि दह् pos=va,g=n,c=1,n=p,f=part
भारत भारत pos=n,g=m,c=8,n=s
pos=i
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
उपजग्मुः उपगम् pos=v,p=3,n=p,l=lit
हि हि pos=i
तप्यमानैः तप् pos=va,g=m,c=3,n=p,f=part
जलाशयैः जलाशय pos=n,g=m,c=3,n=p