Original

शरतेजोऽभिसंतप्ता नागा भूमिशयास्तथा ।निःश्वसन्तः समुत्पेतुस्तेजो घोरं मुमुक्षवः ॥ २० ॥

Segmented

शर-तेजः-अभिसंतप्ताः नागा भूमिशयाः तथा निःश्वसन्तः समुत्पेतुः तेजः घोरम् मुमुक्षवः

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
तेजः तेजस् pos=n,comp=y
अभिसंतप्ताः अभिसंतप् pos=va,g=m,c=1,n=p,f=part
नागा नाग pos=n,g=m,c=1,n=p
भूमिशयाः भूमिशय pos=n,g=m,c=1,n=p
तथा तथा pos=i
निःश्वसन्तः निःश्वस् pos=va,g=m,c=1,n=p,f=part
समुत्पेतुः समुत्पत् pos=v,p=3,n=p,l=lit
तेजः तेजस् pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
मुमुक्षवः मुमुक्षु pos=a,g=m,c=1,n=p