Original

ततस्ते सैनिका राजन्नैव तत्रावतस्थिरे ।संस्थाप्यमाना यत्नेन गोविन्देनार्जुनेन च ॥ २ ॥

Segmented

ततस् ते सैनिका राजन् न एव तत्र अवतस्थिरे संस्थाप्यमाना यत्नेन गोविन्देन अर्जुनेन च

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
सैनिका सैनिक pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
एव एव pos=i
तत्र तत्र pos=i
अवतस्थिरे अवस्था pos=v,p=3,n=p,l=lit
संस्थाप्यमाना संस्थापय् pos=va,g=m,c=1,n=p,f=part
यत्नेन यत्न pos=n,g=m,c=3,n=s
गोविन्देन गोविन्द pos=n,g=m,c=3,n=s
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
pos=i