Original

भ्रान्तसर्वमहाभूतमावर्जितदिवाकरम् ।त्रैलोक्यमभिसंतप्तं ज्वराविष्टमिवातुरम् ॥ १९ ॥

Segmented

भ्रान्त-सर्व-महा-भूतम् आवर्जित-दिवाकरम् त्रैलोक्यम् अभिसंतप्तम् ज्वर-आविष्टम् इव आतुरम्

Analysis

Word Lemma Parse
भ्रान्त भ्रम् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
महा महत् pos=a,comp=y
भूतम् भूत pos=n,g=n,c=1,n=s
आवर्जित आवर्जय् pos=va,comp=y,f=part
दिवाकरम् दिवाकर pos=n,g=n,c=1,n=s
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=1,n=s
अभिसंतप्तम् अभिसंतप् pos=va,g=n,c=1,n=s,f=part
ज्वर ज्वर pos=n,comp=y
आविष्टम् आविश् pos=va,g=n,c=1,n=s,f=part
इव इव pos=i
आतुरम् आतुर pos=a,g=n,c=1,n=s