Original

पक्षिणः पशवो गावो मुनयश्चापि सुव्रताः ।परमं प्रयतात्मानो न शान्तिमुपलेभिरे ॥ १८ ॥

Segmented

पक्षिणः पशवो गावो मुनयः च अपि सु व्रताः परमम् प्रयत-आत्मानः न शान्तिम् उपलेभिरे

Analysis

Word Lemma Parse
पक्षिणः पक्षिन् pos=n,g=m,c=1,n=p
पशवो पशु pos=n,g=m,c=1,n=p
गावो गो pos=n,g=,c=1,n=p
मुनयः मुनि pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
सु सु pos=i
व्रताः व्रत pos=n,g=m,c=1,n=p
परमम् परम pos=a,g=n,c=2,n=s
प्रयत प्रयम् pos=va,comp=y,f=part
आत्मानः आत्मन् pos=n,g=m,c=1,n=p
pos=i
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
उपलेभिरे उपलभ् pos=v,p=3,n=p,l=lit