Original

चुक्रुशुर्दानवाश्चापि दिक्षु सर्वासु भैरवम् ।रुधिरं चापि वर्षन्तो विनेदुस्तोयदाम्बरे ॥ १७ ॥

Segmented

चुक्रुशुः दानवाः च अपि दिक्षु सर्वासु भैरवम् रुधिरम् च अपि वर्षन्तो विनेदुः तोयदाः अम्बरे

Analysis

Word Lemma Parse
चुक्रुशुः क्रुश् pos=v,p=3,n=p,l=lit
दानवाः दानव pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
दिक्षु दिश् pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
भैरवम् भैरव pos=a,g=n,c=2,n=s
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
वर्षन्तो वृष् pos=va,g=m,c=1,n=p,f=part
विनेदुः विनद् pos=v,p=3,n=p,l=lit
तोयदाः तोयद pos=n,g=m,c=1,n=p
अम्बरे अम्बर pos=n,g=n,c=7,n=s