Original

ततस्तुमुलमाकाशे शरवर्षमजायत ।ववुश्च शिशिरा वाताः सूर्यो नैव तताप च ॥ १६ ॥

Segmented

ततस् तुमुलम् आकाशे शर-वर्षम् अजायत ववुः च शिशिरा वाताः सूर्यो न एव तताप च

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
आकाशे आकाश pos=n,g=n,c=7,n=s
शर शर pos=n,comp=y
वर्षम् वर्ष pos=n,g=n,c=1,n=s
अजायत जन् pos=v,p=3,n=s,l=lan
ववुः वा pos=v,p=3,n=p,l=lit
pos=i
शिशिरा शिशिर pos=a,g=m,c=1,n=p
वाताः वात pos=n,g=m,c=1,n=p
सूर्यो सूर्य pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
तताप तप् pos=v,p=3,n=s,l=lit
pos=i