Original

दृश्यादृश्यानरिगणानुद्दिश्याचार्यनन्दनः ।सोऽभिमन्त्र्य शरं दीप्तं विधूममिव पावकम् ।सर्वतः क्रोधमाविश्य चिक्षेप परवीरहा ॥ १५ ॥

Segmented

दृश्य-अदृश्यान् अरि-गणान् उद्दिश्य आचार्य-नन्दनः सो ऽभिमन्त्र्य शरम् दीप्तम् विधूमम् इव पावकम् सर्वतः क्रोधम् आविश्य चिक्षेप पर-वीर-हा

Analysis

Word Lemma Parse
दृश्य दृश् pos=va,comp=y,f=krtya
अदृश्यान् अदृश्य pos=a,g=m,c=2,n=p
अरि अरि pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
उद्दिश्य उद्दिश् pos=vi
आचार्य आचार्य pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभिमन्त्र्य अभिमन्त्रय् pos=vi
शरम् शर pos=n,g=m,c=2,n=s
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
विधूमम् विधूम pos=a,g=m,c=2,n=s
इव इव pos=i
पावकम् पावक pos=n,g=m,c=2,n=s
सर्वतः सर्वतस् pos=i
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
आविश्य आविश् pos=vi
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s