Original

स तु यत्तो रथे स्थित्वा वार्युपस्पृश्य वीर्यवान् ।देवैरपि सुदुर्धर्षमस्त्रमाग्नेयमाददे ॥ १४ ॥

Segmented

स तु यत्तो रथे स्थित्वा वारि उपस्पृश्य वीर्यवान् देवैः अपि सु दुर्धर्षम् अस्त्रम् आग्नेयम् आददे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
यत्तो यत् pos=va,g=m,c=1,n=s,f=part
रथे रथ pos=n,g=m,c=7,n=s
स्थित्वा स्था pos=vi
वारि वारि pos=n,g=n,c=2,n=s
उपस्पृश्य उपस्पृश् pos=vi
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
देवैः देव pos=n,g=m,c=3,n=p
अपि अपि pos=i
सु सु pos=i
दुर्धर्षम् दुर्धर्ष pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
आग्नेयम् आग्नेय pos=a,g=n,c=2,n=s
आददे आदा pos=v,p=3,n=s,l=lit