Original

एवमुक्तः श्वसन्क्रोधान्महेष्वासतमो नृप ।पार्थेन परुषं वाक्यं सर्वमर्मघ्नया गिरा ।द्रौणिश्चुकोप पार्थाय कृष्णाय च विशेषतः ॥ १३ ॥

Segmented

एवम् उक्तः श्वसन् क्रोधात् महा-इष्वासतमः नृप पार्थेन परुषम् वाक्यम् सर्व-मर्म-घ्नया गिरा द्रौणि चुकोप पार्थाय कृष्णाय च विशेषतः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
श्वसन् श्वस् pos=va,g=m,c=1,n=s,f=part
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
इष्वासतमः इष्वासतम pos=n,g=m,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s
पार्थेन पार्थ pos=n,g=m,c=3,n=s
परुषम् परुष pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
मर्म मर्मन् pos=n,comp=y
घ्नया घ्न pos=a,g=f,c=3,n=s
गिरा गिर् pos=n,g=f,c=3,n=s
द्रौणि द्रौणि pos=n,g=m,c=1,n=s
चुकोप कुप् pos=v,p=3,n=s,l=lit
पार्थाय पार्थ pos=n,g=m,c=4,n=s
कृष्णाय कृष्ण pos=n,g=m,c=4,n=s
pos=i
विशेषतः विशेषतः pos=i