Original

तस्मादनर्हमश्लीलमप्रियं द्रौणिमुक्तवान् ।मान्यमाचार्यतनयं रूक्षं कापुरुषो यथा ॥ १२ ॥

Segmented

तस्माद् अनर्हम् अश्लीलम् अप्रियम् द्रौणिम् उक्तवान् मान्यम् आचार्य-तनयम् रूक्षम् कापुरुषो यथा

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
अनर्हम् अनर्ह pos=a,g=n,c=2,n=s
अश्लीलम् अश्लील pos=a,g=n,c=2,n=s
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
मान्यम् मानय् pos=va,g=m,c=2,n=s,f=krtya
आचार्य आचार्य pos=n,comp=y
तनयम् तनय pos=n,g=m,c=2,n=s
रूक्षम् रूक्ष pos=a,g=n,c=2,n=s
कापुरुषो कापुरुष pos=n,g=m,c=1,n=s
यथा यथा pos=i