Original

अन्तर्भेदे च संजाते दुःखं संस्मृत्य च प्रभो ।अभूतपूर्वो बीभत्सोर्दुःखान्मन्युरजायत ॥ ११ ॥

Segmented

अन्तः भेदे च संजाते दुःखम् संस्मृत्य च प्रभो अभूत-पूर्वः बीभत्सोः दुःखात् मन्युः अजायत

Analysis

Word Lemma Parse
अन्तः अन्तर् pos=i
भेदे भेद pos=n,g=m,c=7,n=s
pos=i
संजाते संजन् pos=va,g=m,c=7,n=s,f=part
दुःखम् दुःख pos=n,g=n,c=2,n=s
संस्मृत्य संस्मृ pos=vi
pos=i
प्रभो प्रभु pos=a,g=m,c=8,n=s
अभूत अभूत pos=a,comp=y
पूर्वः पूर्व pos=n,g=m,c=1,n=s
बीभत्सोः बीभत्सु pos=n,g=m,c=6,n=s
दुःखात् दुःख pos=n,g=n,c=5,n=s
मन्युः मन्यु pos=n,g=m,c=1,n=s
अजायत जन् pos=v,p=3,n=s,l=lan