Original

धृष्टद्युम्ने सात्यकौ च भीमे चापि पराजिते ।युधिष्ठिरस्य तैर्वाक्यैर्मर्मण्यपि च घट्टिते ॥ १० ॥

Segmented

धृष्टद्युम्ने सात्यकौ च भीमे च अपि पराजिते युधिष्ठिरस्य तैः वाक्यैः मर्मणि अपि च घट्टिते

Analysis

Word Lemma Parse
धृष्टद्युम्ने धृष्टद्युम्न pos=n,g=m,c=7,n=s
सात्यकौ सात्यकि pos=n,g=m,c=7,n=s
pos=i
भीमे भीम pos=n,g=m,c=7,n=s
pos=i
अपि अपि pos=i
पराजिते पराजि pos=va,g=m,c=7,n=s,f=part
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
तैः तद् pos=n,g=n,c=3,n=p
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
मर्मणि मर्मन् pos=n,g=n,c=7,n=s
अपि अपि pos=i
pos=i
घट्टिते घट्टय् pos=va,g=n,c=7,n=s,f=part