Original

संजय उवाच ।तत्प्रभग्नं बलं दृष्ट्वा कुन्तीपुत्रो धनंजयः ।न्यवारयदमेयात्मा द्रोणपुत्रवधेप्सया ॥ १ ॥

Segmented

संजय उवाच तत् प्रभग्नम् बलम् दृष्ट्वा कुन्ती-पुत्रः धनंजयः न्यवारयद् अमेय-आत्मा द्रोणपुत्र-वध-ईप्सया

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
प्रभग्नम् प्रभञ्ज् pos=va,g=n,c=2,n=s,f=part
बलम् बल pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
न्यवारयद् निवारय् pos=v,p=3,n=s,l=lan
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
द्रोणपुत्र द्रोणपुत्र pos=n,comp=y
वध वध pos=n,comp=y
ईप्सया ईप्सा pos=n,g=f,c=3,n=s