Original

सर्वसैन्यानि पाण्डूनां न्यस्तशस्त्राण्यचेतसः ।युधिष्ठिरपुरोगांश्च विमुखांस्तान्महारथान् ॥ ९ ॥

Segmented

सर्व-सैन्यानि पाण्डूनाम् न्यस्त-शस्त्राणि अचेतसः युधिष्ठिर-पुरोगान् च विमुखान् तान् महा-रथान्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
न्यस्त न्यस् pos=va,comp=y,f=part
शस्त्राणि शस्त्र pos=n,g=n,c=2,n=p
अचेतसः अचेतस् pos=a,g=m,c=2,n=p
युधिष्ठिर युधिष्ठिर pos=n,comp=y
पुरोगान् पुरोग pos=a,g=m,c=2,n=p
pos=i
विमुखान् विमुख pos=a,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p