Original

विकीर्णमस्त्रं तद्दृष्ट्वा तथा भीमरथं प्रति ।उदीर्यमाणं द्रौणिं च निष्प्रतिद्वंद्वमाहवे ॥ ८ ॥

Segmented

विकीर्णम् अस्त्रम् तद् दृष्ट्वा तथा भीम-रथम् प्रति उदीर्यमाणम् द्रौणिम् च निष्प्रतिद्वंद्वम् आहवे

Analysis

Word Lemma Parse
विकीर्णम् विकृ pos=va,g=n,c=2,n=s,f=part
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
तथा तथा pos=i
भीम भीम pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
उदीर्यमाणम् उदीरय् pos=va,g=m,c=2,n=s,f=part
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
pos=i
निष्प्रतिद्वंद्वम् निष्प्रतिद्वंद्व pos=a,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s