Original

सूर्यमग्निः प्रविष्टः स्याद्यथा चाग्निं दिवाकरः ।तथा प्रविष्टं तत्तेजो न प्राज्ञायत किंचन ॥ ७ ॥

Segmented

सूर्यम् अग्निः प्रविष्टः स्याद् यथा च अग्निम् दिवाकरः तथा प्रविष्टम् तत् तेजो न प्राज्ञायत किंचन

Analysis

Word Lemma Parse
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
प्रविष्टः प्रविश् pos=va,g=m,c=1,n=s,f=part
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
यथा यथा pos=i
pos=i
अग्निम् अग्नि pos=n,g=m,c=2,n=s
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s
तथा तथा pos=i
प्रविष्टम् प्रविश् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
तेजो तेजस् pos=n,g=n,c=1,n=s
pos=i
प्राज्ञायत प्रज्ञा pos=v,p=3,n=s,l=lan
किंचन कश्चन pos=n,g=n,c=1,n=s