Original

ते वध्यमानाः समरे द्रोणपुत्रेण क्षत्रियाः ।द्रोणपुत्रं भयाद्राजन्दिक्षु सर्वासु मेनिरे ॥ ६९ ॥

Segmented

ते वध्यमानाः समरे द्रोणपुत्रेण क्षत्रियाः द्रोणपुत्रम् भयाद् राजन् दिक्षु सर्वासु मेनिरे

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमानाः वध् pos=va,g=m,c=1,n=p,f=part
समरे समर pos=n,g=n,c=7,n=s
द्रोणपुत्रेण द्रोणपुत्र pos=n,g=m,c=3,n=s
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
द्रोणपुत्रम् द्रोणपुत्र pos=n,g=m,c=2,n=s
भयाद् भय pos=n,g=n,c=5,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दिक्षु दिश् pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
मेनिरे मन् pos=v,p=3,n=p,l=lit