Original

तान्प्रभग्नांस्तथा द्रौणिः पृष्ठतो विकिरञ्शरैः ।अभ्यवर्तत वेगेन कालवत्पाण्डुवाहिनीम् ॥ ६८ ॥

Segmented

तान् प्रभग्नान् तथा द्रौणिः पृष्ठतो विकिरञ् शरैः अभ्यवर्तत वेगेन काल-वत् पाण्डु-वाहिनीम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
प्रभग्नान् प्रभञ्ज् pos=va,g=m,c=2,n=p,f=part
तथा तथा pos=i
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
पृष्ठतो पृष्ठतस् pos=i
विकिरञ् विकृ pos=va,g=m,c=1,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan
वेगेन वेग pos=n,g=m,c=3,n=s
काल काल pos=n,comp=y
वत् वत् pos=i
पाण्डु पाण्डु pos=n,comp=y
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s