Original

ततः सर्वे च पाञ्चाला भीमसेनश्च पाण्डवः ।धृष्टद्युम्नरथं भीतास्त्यक्त्वा संप्राद्रवन्दिशः ॥ ६७ ॥

Segmented

ततः सर्वे च पाञ्चाला भीमसेनः च पाण्डवः धृष्टद्युम्न-रथम् भीताः त्यक्त्वा सम्प्राद्रवन् दिशः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
पाञ्चाला पाञ्चाल pos=n,g=m,c=1,n=p
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
भीताः भी pos=va,g=m,c=1,n=p,f=part
त्यक्त्वा त्यज् pos=vi
सम्प्राद्रवन् सम्प्रद्रु pos=v,p=3,n=p,l=lan
दिशः दिश् pos=n,g=f,c=2,n=p