Original

तान्निहत्य रणे वीरो द्रोणपुत्रो युधां पतिः ।दध्मौ प्रमुदितः शङ्खं बृहन्तमपराजितः ॥ ६६ ॥

Segmented

तान् निहत्य रणे वीरो द्रोणपुत्रो युधाम् पतिः दध्मौ प्रमुदितः शङ्खम् बृहन्तम् अपराजितः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
निहत्य निहन् pos=vi
रणे रण pos=n,g=m,c=7,n=s
वीरो वीर pos=n,g=m,c=1,n=s
द्रोणपुत्रो द्रोणपुत्र pos=n,g=m,c=1,n=s
युधाम् युध् pos=n,g=f,c=6,n=p
पतिः पति pos=n,g=m,c=1,n=s
दध्मौ धम् pos=v,p=3,n=s,l=lit
प्रमुदितः प्रमुद् pos=va,g=m,c=1,n=s,f=part
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
बृहन्तम् बृहत् pos=a,g=m,c=2,n=s
अपराजितः अपराजित pos=a,g=m,c=1,n=s