Original

युवानमिन्दीवरदामवर्णं चेदिप्रियं युवराजं प्रहस्य ।बाणैस्त्वरावाञ्ज्वलिताग्निकल्पैर्विद्ध्वा प्रादान्मृत्यवे साश्वसूतम् ॥ ६५ ॥

Segmented

युवानम् इन्दीवर-दाम-वर्णम् चेदि-प्रियम् युवराजम् प्रहस्य बाणैः त्वरावान् ज्वलित-अग्नि-कल्पैः विद्ध्वा प्रादात् मृत्यवे स अश्व-सूतम्

Analysis

Word Lemma Parse
युवानम् युवन् pos=n,g=m,c=2,n=s
इन्दीवर इन्दीवर pos=n,comp=y
दाम दामन् pos=n,comp=y
वर्णम् वर्ण pos=n,g=m,c=2,n=s
चेदि चेदि pos=n,comp=y
प्रियम् प्रिय pos=a,g=m,c=2,n=s
युवराजम् युवराज pos=n,g=m,c=2,n=s
प्रहस्य प्रहस् pos=vi
बाणैः बाण pos=n,g=m,c=3,n=p
त्वरावान् त्वरावत् pos=a,g=m,c=1,n=s
ज्वलित ज्वल् pos=va,comp=y,f=part
अग्नि अग्नि pos=n,comp=y
कल्पैः कल्प pos=a,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
मृत्यवे मृत्यु pos=n,g=m,c=4,n=s
pos=i
अश्व अश्व pos=n,comp=y
सूतम् सूत pos=n,g=m,c=2,n=s