Original

स पौरवं रथशक्त्या निहत्य छित्त्वा रथं तिलशश्चापि बाणैः ।छित्त्वास्य बाहू वरचन्दनाक्तौ भल्लेन कायाच्छिर उच्चकर्त ॥ ६४ ॥

Segmented

स पौरवम् रथ-शक्त्या निहत्य छित्त्वा रथम् तिलशस् च अपि बाणैः छित्त्वा अस्य बाहू वर-चन्दन-अक्तौ भल्लेन कायतः शिरः उच्चकर्त

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पौरवम् पौरव pos=n,g=m,c=2,n=s
रथ रथ pos=n,comp=y
शक्त्या शक्ति pos=n,g=f,c=3,n=s
निहत्य निहन् pos=vi
छित्त्वा छिद् pos=vi
रथम् रथ pos=n,g=m,c=2,n=s
तिलशस् तिलशस् pos=i
pos=i
अपि अपि pos=i
बाणैः बाण pos=n,g=m,c=3,n=p
छित्त्वा छिद् pos=vi
अस्य इदम् pos=n,g=m,c=6,n=s
बाहू बाहु pos=n,g=m,c=2,n=d
वर वर pos=a,comp=y
चन्दन चन्दन pos=n,comp=y
अक्तौ अञ्ज् pos=va,g=m,c=2,n=d,f=part
भल्लेन भल्ल pos=n,g=m,c=3,n=s
कायतः काय pos=n,g=m,c=5,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
उच्चकर्त उत्कृत् pos=v,p=3,n=s,l=lit