Original

आसीनस्य स्वरथं तूग्रतेजाः सुदर्शनस्येन्द्रकेतुप्रकाशौ ।भुजौ शिरश्चेन्द्रसमानवीर्यस्त्रिभिः शरैर्युगपत्संचकर्त ॥ ६३ ॥

Segmented

आसीनस्य स्व-रथम् तु उग्र-तेजाः सुदर्शनस्य इन्द्र-केतु-प्रकाशौ भुजौ शिरः च इन्द्र-समान-वीर्यः त्रिभिः शरैः युगपत् संचकर्त

Analysis

Word Lemma Parse
आसीनस्य आस् pos=va,g=m,c=6,n=s,f=part
स्व स्व pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
तु तु pos=i
उग्र उग्र pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
सुदर्शनस्य सुदर्शन pos=n,g=m,c=6,n=s
इन्द्र इन्द्र pos=n,comp=y
केतु केतु pos=n,comp=y
प्रकाशौ प्रकाश pos=n,g=m,c=2,n=d
भुजौ भुज pos=n,g=m,c=2,n=d
शिरः शिरस् pos=n,g=n,c=2,n=s
pos=i
इन्द्र इन्द्र pos=n,comp=y
समान समान pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
युगपत् युगपद् pos=i
संचकर्त संकृत् pos=v,p=3,n=s,l=lit