Original

तस्यास्यतः सुनिशितान्पीतधारान्द्रौणेः शरान्पृष्ठतश्चाग्रतश्च ।धरा वियद्द्यौः प्रदिशो दिशश्च छन्ना बाणैरभवन्घोररूपैः ॥ ६२ ॥

Segmented

तस्य अस्यतः सु निशितान् पीत-धारा द्रौणेः शरान् पृष्ठतः च अग्रतस् च धरा वियद् द्यौः प्रदिशो दिशः च छन्ना बाणैः अभवन् घोर-रूपैः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अस्यतः अस् pos=va,g=m,c=6,n=s,f=part
सु सु pos=i
निशितान् निशा pos=va,g=m,c=2,n=p,f=part
पीत पा pos=va,comp=y,f=part
धारा धारा pos=n,g=m,c=2,n=p
द्रौणेः द्रौणि pos=n,g=m,c=6,n=s
शरान् शर pos=n,g=m,c=2,n=p
पृष्ठतः पृष्ठ pos=n,g=n,c=5,n=s
pos=i
अग्रतस् अग्रतस् pos=i
pos=i
धरा धरा pos=n,g=f,c=1,n=s
वियद् वियन्त् pos=n,g=n,c=1,n=s
द्यौः दिव् pos=n,g=,c=1,n=s
प्रदिशो प्रदिश् pos=n,g=f,c=1,n=p
दिशः दिश् pos=n,g=f,c=1,n=p
pos=i
छन्ना छद् pos=va,g=f,c=1,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
अभवन् भू pos=v,p=3,n=p,l=lan
घोर घोर pos=a,comp=y
रूपैः रूप pos=n,g=m,c=3,n=p