Original

ततोऽर्जुनं षड्भिरथाजघान द्रौणायनिर्दशभिर्वासुदेवम् ।भीमं दशार्धैर्युवराजं चतुर्भिर्द्वाभ्यां छित्त्वा कार्मुकं च ध्वजं च ।पुनः पार्थं शरवर्षेण विद्ध्वा द्रौणिर्घोरं सिंहनादं ननाद ॥ ६१ ॥

Segmented

ततो ऽर्जुनम् षड्भिः अथ आजघान द्रौणायनिः दशभिः वासुदेवम् भीमम् दशार्धैः युवराजम् चतुर्भिः द्वाभ्याम् छित्त्वा कार्मुकम् च ध्वजम् च पुनः पार्थम् शर-वर्षेण विद्ध्वा द्रौणिः घोरम् सिंहनादम् ननाद

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
षड्भिः षष् pos=n,g=m,c=3,n=p
अथ अथ pos=i
आजघान आहन् pos=v,p=3,n=s,l=lit
द्रौणायनिः द्रौणायनि pos=n,g=m,c=1,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
दशार्धैः दशार्ध pos=a,g=m,c=3,n=p
युवराजम् युवराज pos=n,g=m,c=2,n=s
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
छित्त्वा छिद् pos=vi
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
pos=i
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
pos=i
पुनः पुनर् pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
विद्ध्वा व्यध् pos=vi
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
सिंहनादम् सिंहनाद pos=n,g=m,c=2,n=s
ननाद नद् pos=v,p=3,n=s,l=lit