Original

युवराजस्तु विंशत्या द्रौणिं विव्याध पत्रिणाम् ।पार्थश्च पुनरष्टाभिस्तथा सर्वे त्रिभिस्त्रिभिः ॥ ६० ॥

Segmented

युवराजः तु विंशत्या द्रौणिम् विव्याध पत्रिणाम् पार्थः च पुनः अष्टाभिः तथा सर्वे त्रिभिः त्रिभिः

Analysis

Word Lemma Parse
युवराजः युवराज pos=n,g=m,c=1,n=s
तु तु pos=i
विंशत्या विंशति pos=n,g=f,c=3,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पत्रिणाम् पत्त्रिन् pos=n,g=m,c=6,n=p
पार्थः पार्थ pos=n,g=m,c=1,n=s
pos=i
पुनः पुनर् pos=i
अष्टाभिः अष्टन् pos=n,g=m,c=3,n=p
तथा तथा pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p