Original

यथा दग्ध्वा जगत्कृत्स्नं समये सचराचरम् ।गच्छेदग्निर्विभोरास्यं तथास्त्रं भीममावृणोत् ॥ ६ ॥

Segmented

यथा दग्ध्वा जगत् कृत्स्नम् समये स चराचरम् गच्छेद् अग्निः विभोः आस्यम् तथा अस्त्रम् भीमम् आवृणोत्

Analysis

Word Lemma Parse
यथा यथा pos=i
दग्ध्वा दह् pos=vi
जगत् जगन्त् pos=n,g=n,c=2,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
समये समय pos=n,g=m,c=7,n=s
pos=i
चराचरम् चराचर pos=n,g=n,c=2,n=s
गच्छेद् गम् pos=v,p=3,n=s,l=vidhilin
अग्निः अग्नि pos=n,g=m,c=1,n=s
विभोः विभु pos=a,g=m,c=6,n=s
आस्यम् आस्य pos=n,g=n,c=2,n=s
तथा तथा pos=i
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
आवृणोत् आवृ pos=v,p=3,n=s,l=lan