Original

ततस्ते विव्यधुः सर्वे द्रौणिं राजन्महारथाः ।युगपच्च पृथक्चैव रुक्मपुङ्खैः शिलाशितैः ॥ ५९ ॥

Segmented

ततस् ते विव्यधुः सर्वे द्रौणिम् राजन् महा-रथाः युगपद् च पृथक् च एव रुक्म-पुङ्खैः शिला-शितैः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
विव्यधुः व्यध् pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
युगपद् युगपद् pos=i
pos=i
पृथक् पृथक् pos=i
pos=i
एव एव pos=i
रुक्म रुक्म pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
शिला शिला pos=n,comp=y
शितैः शा pos=va,g=m,c=3,n=p,f=part