Original

सप्तभिश्च शितैर्बाणैः पौरवं द्रौणिरार्दयत् ।मालवं त्रिभिरेकेन पार्थं षड्भिर्वृकोदरम् ॥ ५८ ॥

Segmented

सप्तभिः च शितैः बाणैः पौरवम् द्रौणिः आर्दयत् मालवम् त्रिभिः एकेन पार्थम् षड्भिः वृकोदरम्

Analysis

Word Lemma Parse
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
pos=i
शितैः शा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
पौरवम् पौरव pos=n,g=m,c=2,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
आर्दयत् अर्दय् pos=v,p=3,n=s,l=lan
मालवम् मालव pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
एकेन एक pos=n,g=m,c=3,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
षड्भिः षष् pos=n,g=m,c=3,n=p
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s