Original

किरीटी भीमसेनश्च वृद्धक्षत्रश्च पौरवः ।युवराजश्च चेदीनां मालवश्च सुदर्शनः ।पञ्चभिः पञ्चभिर्बाणैरभ्यघ्नन्सर्वतः समम् ॥ ५६ ॥

Segmented

किरीटी भीमसेनः च वृद्धक्षत्रः च पौरवः युवराजः च चेदीनाम् मालवः च सुदर्शनः पञ्चभिः पञ्चभिः बाणैः अभ्यघ्नन् सर्वतः समम्

Analysis

Word Lemma Parse
किरीटी किरीटिन् pos=n,g=m,c=1,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
pos=i
वृद्धक्षत्रः वृद्धक्षत्र pos=n,g=m,c=1,n=s
pos=i
पौरवः पौरव pos=n,g=m,c=1,n=s
युवराजः युवराज pos=n,g=m,c=1,n=s
pos=i
चेदीनाम् चेदि pos=n,g=m,c=6,n=p
मालवः मालव pos=n,g=m,c=1,n=s
pos=i
सुदर्शनः सुदर्शन pos=n,g=m,c=1,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
अभ्यघ्नन् अभिहन् pos=v,p=3,n=p,l=lan
सर्वतः सर्वतस् pos=i
समम् समम् pos=i