Original

तं मत्तमिव सिंहेन राजन्कुञ्जरमर्दितम् ।जवेनाभ्यद्रवञ्शूराः पञ्च पाण्डवतो रथाः ॥ ५५ ॥

Segmented

तम् मत्तम् इव सिंहेन राजन् कुञ्जरम् अर्दितम् जवेन अभ्यद्रवन् शूराः पञ्च पाण्डवतो रथाः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
मत्तम् मद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
सिंहेन सिंह pos=n,g=m,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कुञ्जरम् कुञ्जर pos=n,g=m,c=2,n=s
अर्दितम् अर्दय् pos=va,g=m,c=2,n=s,f=part
जवेन जव pos=n,g=m,c=3,n=s
अभ्यद्रवन् अभिद्रु pos=v,p=3,n=p,l=lan
शूराः शूर pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
पाण्डवतो पाण्डव pos=n,g=m,c=5,n=s
रथाः रथ pos=n,g=m,c=1,n=p