Original

स पूर्वमतिविद्धश्च भृशं पश्चाच्च पीडितः ।ससाद युधि पाञ्चाल्यो व्यपाश्रयत च ध्वजम् ॥ ५४ ॥

Segmented

स पूर्वम् अतिविद्धः च भृशम् पश्चात् च पीडितः ससाद युधि पाञ्चाल्यो व्यपाश्रयत च ध्वजम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
अतिविद्धः अतिव्यध् pos=va,g=m,c=1,n=s,f=part
pos=i
भृशम् भृशम् pos=i
पश्चात् पश्चात् pos=i
pos=i
पीडितः पीडय् pos=va,g=m,c=1,n=s,f=part
ससाद सद् pos=v,p=3,n=s,l=lit
युधि युध् pos=n,g=f,c=7,n=s
पाञ्चाल्यो पाञ्चाल्य pos=a,g=m,c=1,n=s
व्यपाश्रयत व्यपाश्रि pos=v,p=3,n=s,l=lan
pos=i
ध्वजम् ध्वज pos=n,g=m,c=2,n=s