Original

अथान्येन सुपुङ्खेन शरेण नतपर्वणा ।आजघान भ्रुवोर्मध्ये धृष्टद्युम्नं परंतपः ॥ ५३ ॥

Segmented

अथ अन्येन सु पुङ्खेन शरेण नत-पर्वणा आजघान भ्रुवोः मध्ये धृष्टद्युम्नम् परंतपः

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्येन अन्य pos=n,g=m,c=3,n=s
सु सु pos=i
पुङ्खेन पुङ्ख pos=n,g=m,c=3,n=s
शरेण शर pos=n,g=m,c=3,n=s
नत नम् pos=va,comp=y,f=part
पर्वणा पर्वन् pos=n,g=m,c=3,n=s
आजघान आहन् pos=v,p=3,n=s,l=lit
भ्रुवोः भ्रू pos=n,g=f,c=6,n=d
मध्ये मध्य pos=n,g=n,c=7,n=s
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s