Original

सीदन्रुधिरसिक्तश्च रथोपस्थ उपाविशत् ।सूतेनापहृतस्तूर्णं द्रोणपुत्राद्रथान्तरम् ॥ ५२ ॥

Segmented

सीदन् रुधिर-सिक्तः च रथोपस्थ उपाविशत् सूतेन अपहृतः तूर्णम् द्रोणपुत्राद् रथ-अन्तरम्

Analysis

Word Lemma Parse
सीदन् सद् pos=va,g=m,c=1,n=s,f=part
रुधिर रुधिर pos=n,comp=y
सिक्तः सिच् pos=va,g=m,c=1,n=s,f=part
pos=i
रथोपस्थ रथोपस्थ pos=n,g=m,c=7,n=s
उपाविशत् उपविश् pos=v,p=3,n=s,l=lan
सूतेन सूत pos=n,g=m,c=3,n=s
अपहृतः अपहृ pos=va,g=m,c=1,n=s,f=part
तूर्णम् तूर्णम् pos=i
द्रोणपुत्राद् द्रोणपुत्र pos=n,g=m,c=5,n=s
रथ रथ pos=n,comp=y
अन्तरम् अन्तर pos=a,g=m,c=2,n=s